B 149-2 Śivārahasya

Template:NR

Manuscript culture infobox

Filmed in: B 149/2
Title: Śivārahasya
Dimensions: 17 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2965
Remarks:


Reel No. B 149/2

Inventory No. 66493

Title Śivarahasya?

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 17 x 10.5 cm

Binding Hole none

Folios 4

Lines per Folio 12

Foliation figures in the upper left-hand margin

Place of Deposit NAK

Accession No. 5/2965

Manuscript Features

Excerpts

Extract

sminn uddhārakośaḥ uktaṃ ca cchinnārahasye ||

lakṣmī padmā hariṇākṣī saroruhanivāsinī ||
kamalā rukmiṇī caiva nārāyaṇapriyāya ca ||
lakṣmībījāni saḥ śaivaṃ kṛtrimāṇy aparāṇi ca ||

aparaṃ tripurātilake || (fol. 1:1–4)


biṃdutrikoṇavasukoṇadaśārayugmaṃ
manvasranāgadalasaṃyutaṣoḍaśāraṃ
vṛttatrayaṃ ca dharaṇī saghanatrayaṃ ca
śrīcakram eva viditaṃ paradevatāyai || 1 ||

śrīdakṣiṇāmūrttir uvāca ||

lakṣmī parā mahina(!) vāgbhavaśaktiyuktā
tāraṃ ca bhūtikamalākathitāpi vidyā
śaktyādikaṃ tu viparītatayā ca proktā
śrīṣoḍaśākṣaravidhiḥ śubham astu pūrṇaḥ || 1 ||

iti vāmakeśvare uḍāmare ca || (fol. ?: 1–6)

End

ayaṃ ślokaḥ saṃkṣepa iti bhāsate muninā nigopyatvād vidyākṣārāṇāṃ prabhāva eva varṇitaṃ sphuṭatayoddhāro na kṛtaḥ mayā saṃpradāyaśuddhatvād atra vyākhyākhyātaḥ || ataḥ paraṃ śrīmahātripurasuṃdarīṃ sarvābharaṇabhūṣitāṃ biṃducakrasiṃhāsanopaviṣṭāṃ mahārājo parair ārādhitāṃ muni(!) prārtha[ya]ti || 28 ||

iti śivarahasye śrīcakraṃ nirūpaṇam sarvā me pi ayaṃ bhāvaḥ || (fol. 4v7–12)

Microfilm Details

Reel No. B 149/2

Date of Filming 03-11-1971

Exposures 9

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by SG/MD

Date 06-07-2013