B 149-2 Śivārahasya
Manuscript culture infobox
Filmed in: B 149/2
Title: Śivārahasya
Dimensions: 17 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2965
Remarks:
Reel No. B 149/2
Inventory No. 66493
Title Śivarahasya?
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 17 x 10.5 cm
Binding Hole none
Folios 4
Lines per Folio 12
Foliation figures in the upper left-hand margin
Place of Deposit NAK
Accession No. 5/2965
Manuscript Features
Excerpts
Extract
sminn uddhārakośaḥ uktaṃ ca cchinnārahasye ||
lakṣmī padmā hariṇākṣī saroruhanivāsinī ||
kamalā rukmiṇī caiva nārāyaṇapriyāya ca ||
lakṣmībījāni saḥ śaivaṃ kṛtrimāṇy aparāṇi ca ||
aparaṃ tripurātilake || (fol. 1:1–4)
biṃdutrikoṇavasukoṇadaśārayugmaṃ
manvasranāgadalasaṃyutaṣoḍaśāraṃ
vṛttatrayaṃ ca dharaṇī saghanatrayaṃ ca
śrīcakram eva viditaṃ paradevatāyai || 1 ||
śrīdakṣiṇāmūrttir uvāca ||
lakṣmī parā mahina(!) vāgbhavaśaktiyuktā
tāraṃ ca bhūtikamalākathitāpi vidyā
śaktyādikaṃ tu viparītatayā ca proktā
śrīṣoḍaśākṣaravidhiḥ śubham astu pūrṇaḥ || 1 ||
iti vāmakeśvare uḍāmare ca || (fol. ?: 1–6)
End
ayaṃ ślokaḥ saṃkṣepa iti bhāsate muninā nigopyatvād vidyākṣārāṇāṃ prabhāva eva varṇitaṃ sphuṭatayoddhāro na kṛtaḥ mayā saṃpradāyaśuddhatvād atra vyākhyākhyātaḥ || ataḥ paraṃ śrīmahātripurasuṃdarīṃ sarvābharaṇabhūṣitāṃ biṃducakrasiṃhāsanopaviṣṭāṃ mahārājo parair ārādhitāṃ muni(!) prārtha[ya]ti || 28 ||
iti śivarahasye śrīcakraṃ nirūpaṇam sarvā me pi ayaṃ bhāvaḥ || (fol. 4v7–12)
Microfilm Details
Reel No. B 149/2
Date of Filming 03-11-1971
Exposures 9
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by SG/MD
Date 06-07-2013